A 395-16 Vṛndāvanakāvya
Manuscript culture infobox
Filmed in: A 395/16
Title: Vṛndāvanakāvya
Dimensions: 20.7 x 7.4 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks: w marginal glosses; A 1348/8
Reel No. A 395/16
Title Vṛndāvanakāvya
Remarks
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 20.7 x 7.4 cm
Binding Hole -
Folios 7
Lines per Folio 6
Foliation figures in the right margin of the verso
Date of Copying
Place of Deposit NAK
Accession No. 1-1452
Manuscript Features
The first folio is missing. Comments are found in the margins. Word division is indicated with small strokes.
Excerpts
Beginning
°dasurahitaṃ || 4 ||
āpānaparaṃparayā bheje yaṃ revatī jitaparaṃparayā | <ref>commentary: yaiḥ saha madhupānaṃ karoti ta āpānāḥ tathāpy asti āpānāḥ pānago(ṣṭhyaṃ) d(?) iti amalaḥ(!)</ref>
bibhratam ālānābhau bahū magnakusumāś ca mālā nābhau || 5 || <ref>commentary: ālānaṃ hastibandhastambhaḥ gabhīlatayā(!) pīnatayā ca tatsādṛśyaṃ</ref>
yo rūḍhamadāruṇayā tatvā praṇataṃ prati dviṣam adāruṇyā |
karṣitadānavakula[[yā]] vibabhau gaṃdhavijitebhedānabakulayā || 6 ||<ref>commentary: gaṃdhena vijita ibhadānaṃ hastimadaḥ bakulaṃ bakulapuṣpaṃ ca te jayā sā tathā </ref> (fol. 2r1-4)
<references/>
End
nadati jaladair nnidāgho sāraṅgo pāste
bibhrati ketakam avaneḥ sāraṅ gopās te |
saṃpraty udyamakālo na vāhinīpānāṃ
tvanmukhasurabhīnāṃ śrīr nnavā hi nīpānāṃ || 51 || <ref>In the manuscript the word division is: nnavā hinī pānāṃ. </ref>
ity āha pītavāsasam āyatanetras taṃ
kaṃsāsurāt paśu[[matā]]yatane trastaṃ |
hasitārāṃ(!) vimalatayā saha līlājānāṃ
prakiran daśanaiś chāyāṃ sa halī lājānāṃ || 52 || (fol. 8r3-8v1)
<references/>
Colophon
iti mālāṅkaviracitaṃ vṛndāvananāma kāvyaṃ samāptaṃ || || śubham astu || ❁ || ○ ||
kva cit pānaṃ kva cid dhyānaṃ kva cic carccitavardhanaṃ | kva cid gurutāvākyā kva cid ānandasambhamaḥ ||<ref>The last stanza is a later addition.</ref> <references/>
Microfilm Details
Reel No. A 395/16
Date of Filming 16-07-1972
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 31-10-2013