A 395-16 Vṛndāvanakāvya

Manuscript culture infobox

Filmed in: A 395/16
Title: Vṛndāvanakāvya
Dimensions: 20.7 x 7.4 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks: w marginal glosses; A 1348/8

Reel No. A 395/16

Title Vṛndāvanakāvya

Remarks

Subject Kāvya

Language Sanskrit


Manuscript Details

Script Newari

Material paper

State incomplete

Size 20.7 x 7.4 cm

Binding Hole -

Folios 7

Lines per Folio 6

Foliation figures in the right margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-1452

Manuscript Features

The first folio is missing. Comments are found in the margins. Word division is indicated with small strokes.

Excerpts

Beginning

°dasurahitaṃ || 4 ||

āpānaparaṃparayā bheje yaṃ revatī jitaparaṃparayā | <ref>commentary: yaiḥ saha madhupānaṃ karoti ta āpānāḥ tathāpy asti āpānāḥ pānago(ṣṭhyaṃ) d(?) iti amalaḥ(!)</ref>
bibhratam ālānābhau bahū magnakusumāś ca mālā nābhau || 5 || <ref>commentary: ālānaṃ hastibandhastambhaḥ gabhīlatayā(!) pīnatayā ca tatsādṛśyaṃ</ref>

yo rūḍhamadāruṇayā tatvā praṇataṃ prati dviṣam adāruṇyā |
karṣitadānavakula[[yā]] vibabhau gaṃdhavijitebhedānabakulayā || 6 ||<ref>commentary: gaṃdhena vijita ibhadānaṃ hastimadaḥ bakulaṃ bakulapuṣpaṃ ca te jayā sā tathā </ref> (fol. 2r1-4) <references/>

End

nadati jaladair nnidāgho sāraṅgo pāste
bibhrati ketakam avaneḥ sāraṅ gopās te |
saṃpraty udyamakālo na vāhinīpānāṃ
tvanmukhasurabhīnāṃ śrīr nnavā hi nīpānāṃ || 51 || <ref>In the manuscript the word division is: nnavā hinī pānāṃ. </ref>

ity āha pītavāsasam āyatanetras taṃ
kaṃsāsurāt paśu[[matā]]yatane trastaṃ |
hasitārāṃ(!) vimalatayā saha līlājānāṃ
prakiran daśanaiś chāyāṃ sa halī lājānāṃ || 52 || (fol. 8r3-8v1) <references/>

Colophon

iti mālāṅkaviracitaṃ vṛndāvananāma kāvyaṃ samāptaṃ || || śubham astu || ❁ || ○ ||

kva cit pānaṃ kva cid dhyānaṃ kva cic carccitavardhanaṃ | kva cid gurutāvākyā kva cid ānandasambhamaḥ ||<ref>The last stanza is a later addition.</ref> <references/>

Microfilm Details

Reel No. A 395/16

Date of Filming 16-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 31-10-2013